Date post: | 18-Mar-2020 |
Category: | Documents |
View: | 5 times |
Download: | 0 times |
Aw ;óae=Xyay>, Xyanyaeg>
ïIÉgvanuvac,
Anaiït> kmR)l< kay¡ kmR kraeit y>,
s s. 6-1.
y< s yaeg< t< iviÏ pa{fv,
n ýs yaegI Évit kín. 6-2.
Aaéé]aemuRneyaeRg< kmR kar[muCyte,
yaegaêFSy tSyEv zm> kar[muCyte. 6-3.
yda ih neiNÔyaweR;u n kmRSvnu;¾te,
svRs»Lps AaTmEv irpuraTmn>. 6-5.
bNxuraTmaTmnStSy yenaTmEvaTmna ijt>,
AnaTmnStu zÇuTve vteRtaTmEv zÇuvt!. 6-6.
ijtaTmn> àzaNtSy prmaTma smaiht>,
zItae:[suoÊ>oe;u twa manapmanyae>. 6-7.
}aniv}ant&ÝaTma kªqSwae ivijteiNÔy>,
yú #TyuCyte yaegI smlaeòaZmkaÂn>. 6-8.
suùiNmÇayuRdasIn-mXySwÖe:ybNxu;u,
saxu:vip c pape;u smbuiÏivRiz:yte. 6-9.
yaegI yuÃIt sttm! AaTman< rhis iSwt>,
@kakI yticÄaTma inrazIrpir¢h>. 6-10.
zucaE deze àitóaPy iSwrmasnmaTmn>,
naTyuiCÀt< naitnIc< cElaijnk…zaeÄrm!. 6-11.
tÇEka¢< mn> k«Tva yticÄeiNÔyi³y>,
%pivZyasne yuÁJyat! yaegmaTmivzuÏye. 6-12.
sm< kayizrae¢Iv< xaryÚcl< iSwr>,
sMàeúy naiska¢< Sv< idzíanvlaekyn!. 6-13.
àzaNtaTma ivgtÉI> äücairìte iSwt>,
mn> s yú AasIt mTpr>. 6-14.
yuÃÚev< sdaTman< yaegI inytmans>,
zaiNt< invaR[prma< mTs,
n caitSvßzIlSy ja¢tae nEv cajuRn. 6-16.
yú aharivharSy yu´ceòSy kmRsu,
yú SvßavbaexSy yaegae Évit Ê>oha. 6-17.
yda ivinyt< icÄm! AaTmNyevavitóte,
in>Sp&h> svRkame_y> yú #TyuCyte tda. 6-18.
ywa dIpae invatSw> ne¼te saepma Sm&ta,
yaeignae yticÄSy yuÃtae yaegmaTmn>. 6-19.
yÇaeprmte icÄ< inéÏ< yaegsevya,
yÇ cEvaTmnaTman< pZyÚaTmin tu:yit. 6-20.
suomaTyiNtk< yÄdœ buiÏ¢aýmtIiNÔym!,
veiÄ yÇ n cEvay< iSwtílit tÅvt>. 6-21.
y< lBXva capr< laÉ< mNyte naixk< tt>,
yiSmiNSwtae n Ê>oen gué[aip ivcaLyte. 6-22.
t< iv*adœ Ê>os,
mnsEveiNÔy¢am< ivinyMy smNtt>. 6-24.
znE> znEéprmet! buÏ(a x&itg&hItya,
AaTms k«Tva n ikiÂdip icNtyet!. 6-25.
ytae ytae inírit mníÂlmiSwrm!,
ttSttae inyMyEtt! AaTmNyev vz< nyet!. 6-26.
àzaNtmns< ýen< yaeign< suomuÄmm!,
%pEit zaNtrjs< äüÉUtmkLm;m!. 6-27.
yuÃÚev< sdaTman< yaegI ivgtkLm;>,
suoen äüs. 6-29.
yae ma< pZyit svRÇ sv¡ c miy pZyit,
tSyah< n à[Zyaim s c me n à[Zyit. 6-30.
svRÉUtiSwt< yae ma< ÉjTyekTvmaiSwt>,
svRwa vtRmanae=ip s yaegI miy vtRte. 6-31.
AaTmaEpMyen svRÇ sm< pZyit yae=juRn,
suo< va yid va Ê>o< s yaegI prmae mt>. 6-32.
AjuRn %vac,
yae=y< yaegSTvya àaé > saMyen mxusUdn,
@tSyah< n pZyaim cÂlTvaiTSwit< iSwram!. 6-33.
cÂl< ih mn> k«:[ àmaiw blvdœ †Fm!,
tSyah< in¢h< mNye vayaeirv suÊ:krm!. 6-34.
ïIÉgvanuvac,
As,
vZyaTmna tu ytta zKyae=vaÝumupayt>. 6-36.
AjuRn %vac,
Ayit> ïÏyaepet> yaega½iltmans>,
AàaPy yaegs iDÚaæimv nZyit,
Aàitóae mhabahae ivmUFae äü[> piw. 6-38.
@tNme s,
TvdNy> s sma>,
zucIna< ïImta< gehe yaegæòae=iÉjayte. 6-41.
Awva yaeignamev k…le Évit xImtam!,
@tiÏ ÊlRÉtr< laeke jNm ydI†zm!. 6-42.
tÇ t< buiÏs s,
ij}asurip yaegSy zBdäüaitvtRte. 6-44.
àyÆa*tmanStu yaegI s,
AnekjNms ttae yait pra< gitm!. 6-45.
tpiSv_yae=ixkae yaegI }ain_yae=ip mtae=ixk>,
kimR_yíaixkae yaegI tSma*aegI ÉvajuRn. 6-46.
yaeignamip sveR;a< mÌtenaNtraTmna,
ïÏavaNÉjte yae ma< s me yú tmae mt>. 6-47.
` tTsidit ïImÑgvÌItasUpin;Tsu äüiv*aya< yaegzaôe
ïIk«:[ajuRns
atha ñañöho'dhyäyaù | dhyänayogaù çrébhagavänuväca | anäçritaù karmaphalaà
käryaà karma karoti yaù | sa sannyäsé ca yogé ca
na niragnirna cäkriyaù || 6-1|| yaà sannyäsamiti prähuù
yogaà taà viddhi päëòava | na hyasannyastasaìkalpaù
yogé bhavati kaçcana || 6-2||
ärurukñormuneryogaà karma käraëamucyate |
yogärüòhasya tasyaiva çamaù käraëamucyate || 6-3||
yadä hi nendriyärtheñu
na karmasvanuñajjate | sarvasaìkalpasannyäsé
yogärüòhastadocyate || 6-4|| uddharedätmanätmänaà
nätmänamavasädayet | ätmaiva hyätmano bandhuù
ätmaiva ripurätmanaù || 6-5|| bandhurätmätmanastasya
yenätmaivätmanä jitaù | anätmanastu çatrutve
vartetätmaiva çatruvat || 6-6|| jitätmanaù praçäntasya
paramätmä samähitaù | çétoñëasukhaduùkheñu
tathä mänäpamänayoù || 6-7|| jïänavijïänatåptätmä
küöastho vijitendriyaù | yukta ityucyate yogé
samaloñöäçmakäïcanaù || 6-8|| suhånmiträryudäséna-madhyasthadveñyabandhuñu | sädhuñvapi ca päpeñu
samabuddhirviçiñyate || 6-9|| yogé yuïjéta satatam
ätmänaà rahasi sthitaù |
ekäké yatacittätmä niräçéraparigrahaù || 6-10||
çucau deçe pratiñöhäpya
sthiramäsanamätmanaù | nätyucchritaà nätinécaà
cailäjinakuçottaram || 6-11|| tatraikägraà manaù kåtvä
yatacittendriyakriyaù | upaviçyäsane yuïjyät
yogamätmaviçuddhaye || 6-12|| samaà käyaçirogrévaà
dhärayannacalaà sthiraù | samprekñya näsikägraà svaà
diçaçcänavalokayan || 6-13|| praçäntätmä vigatabhéù
brahmacärivrate sthitaù | manaù saàyamya maccittaù
yukta äséta matparaù || 6-14|| yuïjannevaà sadätmänaà
yogé niyatamänasaù |
çäntià nirväëaparamäà matsaàsthämadhigacchati || 6-15||
nätyaçnatastu yogo'sti
na caikäntamanaçnataù | na cätisvapnaçélasya
jägrato naiva cärjuna || 6-16|| yuktähäravihärasya
yuktaceñöasya karmasu | yuktasvapnävabodhasya
yogo bhavati duùkhahä || 6-17|| yadä viniyataà cittam
ätmanyevävatiñöhate | niùspåhaù sarvakämebhyaù
yukta ityucyate tadä || 6-18|| yathä dépo nivätasthaù
neìgate sopamä småtä | yogino yatacittasya
yuïjato yogamätmanaù || 6-19|| yatroparamate cittaà
niruddhaà yogasevayä |
yatra caivätmanätmänaà paçyannätmani tuñyati || 6-20||
sukhamätyantikaà yattad
buddhigrähyamaténdriyam | vetti yatra na caiväyaà
sthitaçcalati tattvataù || 6-21|| yaà labdhvä cäparaà läbhaà
manyate nädhikaà tataù | yasminsthito na duùkhena
guruëäpi vicälyate || 6-22|| taà vidyäd duùkhasaàyoga-viyogaà yogasaïjïitam | sa niçcayena yoktavyaù
yogo'nirviëëacetasä || 6-23|| saìkalpaprabhavänkämäà
tyaktvä sarvänaçeñataù | manasaivendriyagrämaà
viniyamya samantataù || 6-24|| çanaiù çanairuparamet
buddhyä dhåtigåhétayä | ätmasaàsthaà manaù kåtvä
na kiïcidapi cintayet || 6-25|| yato yato niçcarati
manaçcaïcalamasthiram | tatastato niyamyaitat
ätmanyeva vaçaà nayet || 6-26|| praçäntamanasaà hyenaà
yoginaà sukhamuttamam | upaiti çäntarajasaà
brahmabhütamakalmañam || 6-27|| yuïjannevaà sadätmänaà
yogé vigatakalmañaù | sukhena brahmasaàsparçam
atyantaà sukhamaçnute || 6-28|| sarvabhütasthamätmänaà
sarvabhütäni cätmani | ékñate yogayuktätmä
sarvatra samadarçanaù || 6-29|| yo mäà paçyati sarvatra
sarvaà ca mayi paçyati | tasyähaà na praëaçyämi
sa ca me na praëaçyati || 6-30|| sarvabhütasthitaà yo mäà
bhajatyekatvamästhitaù | sarvathä vartamäno'pi
sa yogé mayi vartate || 6-31|| ätmaupamyena sarvatra
samaà paçyati yo'rjuna | sukhaà vä yadi vä duùkhaà
Click here to load reader